Āryapratītyasamutpādo nāma mahāyānasūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यप्रतीत्यसमुत्पादो नाम महायानसूत्रम्

āryapratītyasamutpādo nāma mahāyānasūtram |


evaṃ mayā śrutam | ekasmin samaye bhagavān trāyastriṃśānāṃ devānāṃ madhye viharati sma pāṇḍukambalakalpe śilātale jitāśvādimahāśrāvakaiḥ āryamaitreyāvalokiteśvaravajrahastādibhirbodhisattvairmahāsattvaiḥ aprameyaguṇaratnālaṃkṛtaiḥ mahābrahmasahāṃpatinārāyaṇamaheśvarādibhirdevaiḥ śakreṇa devānāmindreṇa gandharvarājena pañcaśikhena ca sārdham | athāvalokiteśvaro bodhisattvo mahāsattvaḥ utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ merupṛṣṭhe'vaṣṭabhya yena bhaganān tenāñjaliṃ praṇamya bhagavantametadavocat-ete hi bhagavan devāḥ caityanamaskriyāmaṇḍanāḥ etatpariṣanmaṇḍalapatitāḥ kathamapi brahmacaryapuṇyaprasavāḥ sadevake samārake sabrahmake loke saśramaṇabrāhmaṇaprajāsu bhikṣavo bhikṣuṇyaḥ upāsakopāsikāḥ subahulapuṇyaprasavāḥ bhagavato dharmadeśanāṃ yācante iti | tadā bhagavāṃsteṣāṃ pratītyasamutpādagāthāmavocat -

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||

yadidamavalokiteśvara ayaṃ pratītyasamutpādastathāgatānāṃ dharmakāyaḥ | yaḥ pratītyasamutpādaṃ paśyati, sa tathāgataṃ paśyati | yaśca avalokiteśvara kulaputraḥ kuladuhitā vā śraddhāsamanvitaḥ apratiṣṭhite pṛthivīpradeśe āmalakamātraṃ caityaṃ sūcīmātraṃ bodhivṛkṣaṃ bakulapuṣpamātraṃ chatraṃ kṛtvā pratītyasamutpādadharmadhātugāthāṃ paṭhati, sa brāhmaṃ puṇyaṃ prasavati | itaḥ pracyāvya maraṇakālaṃ kṛtvā brahmaloke utpadyate | tataḥ pracyāvya kālaṃ kṛtvā śuddhāvāsakāyikānāṃ devānāṃ sabhāgatāyāmutpadyate ||

evamavocadbhagavān | sa rve ca te śrāvakāḥ, te ca bodhisattvā mahāsattvāḥ, sarvāvatī ca sā parṣat, sadevamanuṣyāsuragandharvalokaśca bhagavato bhāṣitamabhyanandan ||



āryapratītyasamutpādo nāma mahāyānasūtram ||